Original

ब्रह्मादिभिः सुरै राजन्नृषिभिश्च तपोधनैः ।विज्ञप्तो वै महादेव ऋषेरर्थे नराधिप ।नायं नृत्येद्यथा देव तथा त्वं कर्तुमर्हसि ॥ ३६ ॥

Segmented

ब्रह्म-आदिभिः सुरै राजन्न् ऋषिभिः च तपोधनैः विज्ञप्तो वै महादेव ऋषेः अर्थे नराधिप न अयम् नृत्येद् यथा देव तथा त्वम् कर्तुम् अर्हसि

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
सुरै सुर pos=n,g=m,c=3,n=p
राजन्न् राजन् pos=n,g=m,c=8,n=s
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
pos=i
तपोधनैः तपोधन pos=a,g=m,c=3,n=p
विज्ञप्तो विज्ञपय् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
महादेव महादेव pos=n,g=m,c=1,n=s
ऋषेः ऋषि pos=n,g=m,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
नराधिप नराधिप pos=n,g=m,c=8,n=s
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
नृत्येद् नृत् pos=v,p=3,n=s,l=vidhilin
यथा यथा pos=i
देव देव pos=n,g=m,c=8,n=s
तथा तथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat