Original

पुरा मङ्कणकः सिद्धः कुशाग्रेणेति नः श्रुतम् ।क्षतः किल करे राजंस्तस्य शाकरसोऽस्रवत् ।स वि शाकरसं दृष्ट्वा हर्षाविष्टः प्रनृत्तवान् ॥ ३४ ॥

Segmented

पुरा मङ्कणकः सिद्धः कुश-अग्रेण इति नः श्रुतम् क्षतः किल करे राजन् तस्य शाक-रसः ऽस्रवत् स शाक-रसम् शाकरसम् हर्ष-आविष्टः

Analysis

Word Lemma Parse
पुरा पुरा pos=i
मङ्कणकः मङ्कणक pos=n,g=m,c=1,n=s
सिद्धः सिद्ध pos=n,g=m,c=1,n=s
कुश कुश pos=n,comp=y
अग्रेण अग्र pos=n,g=n,c=3,n=s
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
क्षतः क्षन् pos=va,g=m,c=1,n=s,f=part
किल किल pos=i
करे कर pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
तस्य तद् pos=n,g=m,c=6,n=s
शाक शाक pos=n,comp=y
रसः रस pos=n,g=m,c=1,n=s
ऽस्रवत् स्रु pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
शाक शाक pos=n,comp=y
रसम् रस pos=n,g=m,c=2,n=s
शाकरसम् दृश् pos=vi
हर्ष हर्ष pos=n,comp=y
आविष्टः आविश् pos=va,g=m,c=1,n=s,f=part