Original

इदमन्यच्च राजेन्द्र शृण्वाश्चर्यतरं भुवि ।महर्षेश्चरितं यादृक्त्रिषु लोकेषु विश्रुतम् ॥ ३३ ॥

Segmented

इदम् अन्यत् च राज-इन्द्र शृणु आश्चर्यतरम् भुवि महा-ऋषेः चरितम् यादृक् त्रिषु लोकेषु विश्रुतम्

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
अन्यत् अन्य pos=n,g=n,c=2,n=s
pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
आश्चर्यतरम् आश्चर्यतर pos=a,g=n,c=2,n=s
भुवि भू pos=n,g=f,c=7,n=s
महा महत् pos=a,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
चरितम् चरित pos=n,g=n,c=1,n=s
यादृक् यादृश् pos=a,g=n,c=1,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
विश्रुतम् विश्रु pos=va,g=n,c=1,n=s,f=part