Original

वायुवेगो वायुबलो वायुहा वायुमण्डलः ।वायुज्वालो वायुरेता वायुचक्रश्च वीर्यवान् ।एवमेते समुत्पन्ना मरुतां जनयिष्णवः ॥ ३२ ॥

Segmented

वायुवेगो वायुबलो वायुहा वायुमण्डलः वायुज्वालो वायुरेता वायुचक्रः च वीर्यवान् एवम् एते समुत्पन्ना मरुताम् जनयिष्णवः

Analysis

Word Lemma Parse
वायुवेगो वायुवेग pos=n,g=m,c=1,n=s
वायुबलो वायुबल pos=n,g=m,c=1,n=s
वायुहा वायुहन् pos=n,g=m,c=1,n=s
वायुमण्डलः वायुमण्डल pos=n,g=m,c=1,n=s
वायुज्वालो वायुज्वाल pos=n,g=m,c=1,n=s
वायुरेता वायुरेतस् pos=n,g=m,c=1,n=s
वायुचक्रः वायुचक्र pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
एवम् एवम् pos=i
एते एतद् pos=n,g=m,c=1,n=p
समुत्पन्ना समुत्पद् pos=va,g=m,c=1,n=p,f=part
मरुताम् मरुत् pos=n,g=m,c=6,n=p
जनयिष्णवः जनयिष्णु pos=n,g=m,c=1,n=p