Original

तद्रेतः स तु जग्राह कलशे वै महातपाः ।सप्तधा प्रविभागं तु कलशस्थं जगाम ह ।तत्रर्षयः सप्त जाता जज्ञिरे मरुतां गणाः ॥ ३१ ॥

Segmented

तद् रेतः स तु जग्राह कलशे वै महा-तपाः सप्तधा प्रविभागम् तु कलश-स्थम् जगाम ह तत्र ऋषयः सप्त जाता जज्ञिरे मरुताम् गणाः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
रेतः रेतस् pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
कलशे कलश pos=n,g=m,c=7,n=s
वै वै pos=i
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
सप्तधा सप्तधा pos=i
प्रविभागम् प्रविभाग pos=n,g=m,c=2,n=s
तु तु pos=i
कलश कलश pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
pos=i
तत्र तत्र pos=i
ऋषयः ऋषि pos=n,g=m,c=1,n=p
सप्त सप्तन् pos=n,g=m,c=1,n=p
जाता जन् pos=va,g=m,c=1,n=p,f=part
जज्ञिरे जन् pos=v,p=3,n=p,l=lit
मरुताम् मरुत् pos=n,g=m,c=6,n=p
गणाः गण pos=n,g=m,c=1,n=p