Original

दृष्ट्वा यदृच्छया तत्र स्त्रियमम्भसि भारत ।स्नायन्तीं रुचिरापाङ्गीं दिग्वाससमनिन्दिताम् ।सरस्वत्यां महाराज चस्कन्दे वीर्यमम्भसि ॥ ३० ॥

Segmented

दृष्ट्वा यदृच्छया तत्र स्त्रियम् अम्भसि भारत स्नायन्तीम् रुचिर-अपाङ्गाम् दिग्वाससम् अनिन्दिताम् सरस्वत्याम् महा-राज चस्कन्दे वीर्यम् अम्भसि

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s
तत्र तत्र pos=i
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s
अम्भसि अम्भस् pos=n,g=n,c=7,n=s
भारत भारत pos=n,g=m,c=8,n=s
स्नायन्तीम् स्ना pos=va,g=f,c=2,n=s,f=part
रुचिर रुचिर pos=a,comp=y
अपाङ्गाम् अपाङ्ग pos=a,g=f,c=2,n=s
दिग्वाससम् दिग्वासस् pos=a,g=f,c=2,n=s
अनिन्दिताम् अनिन्दित pos=a,g=f,c=2,n=s
सरस्वत्याम् सरस्वती pos=n,g=f,c=7,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
चस्कन्दे स्कन्द् pos=v,p=3,n=s,l=lit
वीर्यम् वीर्य pos=n,g=n,c=1,n=s
अम्भसि अम्भस् pos=n,g=n,c=7,n=s