Original

वैशंपायन उवाच ।राजन्सप्त सरस्वत्यो याभिर्व्याप्तमिदं जगत् ।आहूता बलवद्भिर्हि तत्र तत्र सरस्वती ॥ ३ ॥

Segmented

वैशंपायन उवाच राजन् सप्त सरस्वत्यो याभिः व्याप्तम् इदम् जगत् आहूता बलवद्भिः हि तत्र तत्र सरस्वती

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
सप्त सप्तन् pos=n,g=n,c=1,n=s
सरस्वत्यो सरस्वती pos=n,g=f,c=1,n=p
याभिः यद् pos=n,g=f,c=3,n=p
व्याप्तम् व्याप् pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
जगत् जगन्त् pos=n,g=n,c=1,n=s
आहूता आह्वा pos=va,g=f,c=1,n=s,f=part
बलवद्भिः बलवत् pos=a,g=m,c=3,n=p
हि हि pos=i
तत्र तत्र pos=i
तत्र तत्र pos=i
सरस्वती सरस्वती pos=n,g=f,c=1,n=s