Original

शृणु मङ्कणकस्यापि कौमारब्रह्मचारिणः ।आपगामवगाढस्य राजन्प्रक्रीडितं महत् ॥ २९ ॥

Segmented

शृणु मङ्कणकस्य अपि कौमार-ब्रह्मचारिणः आपगाम् अवगाढस्य राजन् प्रक्रीडितम् महत्

Analysis

Word Lemma Parse
शृणु श्रु pos=v,p=2,n=s,l=lot
मङ्कणकस्य मङ्कणक pos=n,g=m,c=6,n=s
अपि अपि pos=i
कौमार कौमार pos=n,comp=y
ब्रह्मचारिणः ब्रह्मचारिन् pos=n,g=m,c=6,n=s
आपगाम् आपगा pos=n,g=f,c=2,n=s
अवगाढस्य अवगाह् pos=va,g=m,c=6,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
प्रक्रीडितम् प्रक्रीड् pos=va,g=n,c=2,n=s,f=part
महत् महत् pos=a,g=n,c=2,n=s