Original

इति सप्त सरस्वत्यो नामतः परिकीर्तिताः ।सप्तसारस्वतं चैव तीर्थं पुण्यं तथा स्मृतम् ॥ २८ ॥

Segmented

इति सप्त सरस्वत्यो नामतः परिकीर्तिताः सप्तसारस्वतम् च एव तीर्थम् पुण्यम् तथा स्मृतम्

Analysis

Word Lemma Parse
इति इति pos=i
सप्त सप्तन् pos=n,g=m,c=1,n=p
सरस्वत्यो सरस्वती pos=n,g=f,c=1,n=p
नामतः नामन् pos=n,g=n,c=5,n=s
परिकीर्तिताः परिकीर्तय् pos=va,g=f,c=1,n=p,f=part
सप्तसारस्वतम् सप्तसारस्वत pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
तीर्थम् तीर्थ pos=n,g=n,c=1,n=s
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
तथा तथा pos=i
स्मृतम् स्मृ pos=va,g=n,c=1,n=s,f=part