Original

दक्षेण यजता चापि गङ्गाद्वारे सरस्वती ।विमलोदा भगवती ब्रह्मणा यजता पुनः ।समाहूता ययौ तत्र पुण्ये हैमवते गिरौ ॥ २६ ॥

Segmented

दक्षेण यजता च अपि गङ्गाद्वारे सरस्वती विमलोदा भगवती ब्रह्मणा यजता पुनः समाहूता ययौ तत्र पुण्ये हैमवते गिरौ

Analysis

Word Lemma Parse
दक्षेण दक्ष pos=n,g=m,c=3,n=s
यजता यज् pos=va,g=m,c=3,n=s,f=part
pos=i
अपि अपि pos=i
गङ्गाद्वारे गङ्गाद्वार pos=n,g=n,c=7,n=s
सरस्वती सरस्वती pos=n,g=f,c=1,n=s
विमलोदा विमलोदा pos=n,g=f,c=1,n=s
भगवती भगवत् pos=a,g=f,c=1,n=s
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
यजता यज् pos=va,g=m,c=3,n=s,f=part
पुनः पुनर् pos=i
समाहूता समाह्वा pos=va,g=f,c=1,n=s,f=part
ययौ या pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
पुण्ये पुण्य pos=a,g=m,c=7,n=s
हैमवते हैमवत pos=a,g=m,c=7,n=s
गिरौ गिरि pos=n,g=m,c=7,n=s