Original

ओघवत्यपि राजेन्द्र वसिष्ठेन महात्मना ।समाहूता कुरुक्षेत्रे दिव्यतोया सरस्वती ॥ २५ ॥

Segmented

ओघवती अपि राज-इन्द्र वसिष्ठेन महात्मना समाहूता कुरुक्षेत्रे दिव्य-तोया सरस्वती

Analysis

Word Lemma Parse
ओघवती ओघवती pos=n,g=f,c=1,n=s
अपि अपि pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
वसिष्ठेन वसिष्ठ pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
समाहूता समाह्वा pos=va,g=f,c=1,n=s,f=part
कुरुक्षेत्रे कुरुक्षेत्र pos=n,g=n,c=7,n=s
दिव्य दिव्य pos=a,comp=y
तोया तोय pos=n,g=f,c=1,n=s
सरस्वती सरस्वती pos=n,g=f,c=1,n=s