Original

सुवेणुरृषभद्वीपे पुण्ये राजर्षिसेविते ।कुरोश्च यजमानस्य कुरुक्षेत्रे महात्मनः ।आजगाम महाभागा सरिच्छ्रेष्ठा सरस्वती ॥ २४ ॥

Segmented

सुवेणुः ऋषभद्वीपे पुण्ये राज-ऋषि-सेविते कुरोः च यजमानस्य कुरुक्षेत्रे महात्मनः आजगाम महाभागा सरित् श्रेष्ठा सरस्वती

Analysis

Word Lemma Parse
सुवेणुः सुवेणु pos=n,g=f,c=1,n=s
ऋषभद्वीपे ऋषभद्वीप pos=n,g=m,c=7,n=s
पुण्ये पुण्य pos=a,g=m,c=7,n=s
राज राजन् pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
सेविते सेव् pos=va,g=m,c=7,n=s,f=part
कुरोः कुरु pos=n,g=m,c=6,n=s
pos=i
यजमानस्य यज् pos=va,g=m,c=6,n=s,f=part
कुरुक्षेत्रे कुरुक्षेत्र pos=n,g=n,c=7,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
महाभागा महाभाग pos=a,g=f,c=1,n=s
सरित् सरित् pos=n,g=f,c=1,n=s
श्रेष्ठा श्रेष्ठ pos=a,g=f,c=1,n=s
सरस्वती सरस्वती pos=n,g=f,c=1,n=s