Original

आजगाम सरिच्छ्रेष्ठा तं देशमृषिकारणात् ।पूज्यमाना मुनिगणैर्वल्कलाजिनसंवृतैः ।मनोह्रदेति विख्याता सा हि तैर्मनसा हृता ॥ २३ ॥

Segmented

आजगाम सरित् श्रेष्ठा तम् देशम् ऋषि-कारणात् पूज्यमाना मुनि-गणैः वल्कल-अजिन-संवृतैः मनोह्रदा इति विख्याता सा हि तैः मनसा हृता

Analysis

Word Lemma Parse
आजगाम आगम् pos=v,p=3,n=s,l=lit
सरित् सरित् pos=n,g=f,c=1,n=s
श्रेष्ठा श्रेष्ठ pos=a,g=f,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
ऋषि ऋषि pos=n,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s
पूज्यमाना पूजय् pos=va,g=f,c=1,n=s,f=part
मुनि मुनि pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
वल्कल वल्कल pos=n,comp=y
अजिन अजिन pos=n,comp=y
संवृतैः संवृ pos=va,g=m,c=3,n=p,f=part
मनोह्रदा मनोह्रदा pos=n,g=f,c=1,n=s
इति इति pos=i
विख्याता विख्या pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
हि हि pos=i
तैः तद् pos=n,g=m,c=3,n=p
मनसा मनस् pos=n,g=n,c=3,n=s
हृता हृ pos=va,g=f,c=1,n=s,f=part