Original

औद्दालकेस्तथा यज्ञे यजतस्तत्र भारत ।समेते सर्वतः स्फीते मुनीनां मण्डले तदा ॥ २१ ॥

Segmented

औद्दालकि तथा यज्ञे यजमानस्य तत्र भारत समेते सर्वतः स्फीते मुनीनाम् मण्डले तदा

Analysis

Word Lemma Parse
औद्दालकि औद्दालकि pos=n,g=m,c=6,n=s
तथा तथा pos=i
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
यजमानस्य यज् pos=va,g=m,c=6,n=s,f=part
तत्र तत्र pos=i
भारत भारत pos=n,g=m,c=8,n=s
समेते समे pos=va,g=n,c=7,n=s,f=part
सर्वतः सर्वतस् pos=i
स्फीते स्फीत pos=a,g=n,c=7,n=s
मुनीनाम् मुनि pos=n,g=m,c=6,n=p
मण्डले मण्डल pos=n,g=n,c=7,n=s
तदा तदा pos=i