Original

कस्य वंशे समुत्पन्नः किं चाधीतं द्विजोत्तम ।एतदिच्छाम्यहं श्रोतुं विधिवद्द्विजसत्तम ॥ २ ॥

Segmented

कस्य वंशे समुत्पन्नः किम् च अधीतम् द्विजोत्तम एतद् इच्छामि अहम् श्रोतुम् विधिवद् द्विजसत्तम

Analysis

Word Lemma Parse
कस्य pos=n,g=m,c=6,n=s
वंशे वंश pos=n,g=m,c=7,n=s
समुत्पन्नः समुत्पद् pos=va,g=m,c=1,n=s,f=part
किम् pos=n,g=n,c=1,n=s
pos=i
अधीतम् अधी pos=va,g=n,c=1,n=s,f=part
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
श्रोतुम् श्रु pos=vi
विधिवद् विधिवत् pos=i
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s