Original

गयस्य यजमानस्य गयेष्वेव महाक्रतुम् ।आहूता सरितां श्रेष्ठा गययज्ञे सरस्वती ॥ १९ ॥

Segmented

गयस्य यजमानस्य गयेषु एव महा-क्रतुम् आहूता सरिताम् श्रेष्ठा गय-यज्ञे सरस्वती

Analysis

Word Lemma Parse
गयस्य गय pos=n,g=m,c=6,n=s
यजमानस्य यज् pos=va,g=m,c=6,n=s,f=part
गयेषु गय pos=n,g=m,c=7,n=p
एव एव pos=i
महा महत् pos=a,comp=y
क्रतुम् क्रतु pos=n,g=m,c=2,n=s
आहूता आह्वा pos=va,g=f,c=1,n=s,f=part
सरिताम् सरित् pos=n,g=f,c=6,n=p
श्रेष्ठा श्रेष्ठ pos=a,g=f,c=1,n=s
गय गय pos=n,comp=y
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
सरस्वती सरस्वती pos=n,g=f,c=1,n=s