Original

सा तु ध्याता महाराज ऋषिभिः सत्रयाजिभिः ।समागतानां राजेन्द्र सहायार्थं महात्मनाम् ।आजगाम महाभागा तत्र पुण्या सरस्वती ॥ १७ ॥

Segmented

सा तु ध्याता महा-राज ऋषिभिः सत्त्र-याजिन् समागतानाम् राज-इन्द्र सहाय-अर्थम् महात्मनाम् आजगाम महाभागा तत्र पुण्या सरस्वती

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
ध्याता ध्या pos=va,g=f,c=1,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
सत्त्र सत्त्र pos=n,comp=y
याजिन् याजिन् pos=a,g=m,c=3,n=p
समागतानाम् समागम् pos=va,g=m,c=6,n=p,f=part
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
सहाय सहाय pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
आजगाम आगम् pos=v,p=3,n=s,l=lit
महाभागा महाभाग pos=a,g=f,c=1,n=s
तत्र तत्र pos=i
पुण्या पुण्य pos=a,g=f,c=1,n=s
सरस्वती सरस्वती pos=n,g=f,c=1,n=s