Original

तत्र ते मुनयो ह्यासन्नानास्वाध्यायवेदिनः ।ते समागम्य मुनयः सस्मरुर्वै सरस्वतीम् ॥ १६ ॥

Segmented

तत्र ते मुनयो हि आसन् नाना स्वाध्याय-वेदिनः ते समागम्य मुनयः सस्मरुः वै सरस्वतीम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
ते तद् pos=n,g=m,c=1,n=p
मुनयो मुनि pos=n,g=m,c=1,n=p
हि हि pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
नाना नाना pos=i
स्वाध्याय स्वाध्याय pos=n,comp=y
वेदिनः वेदिन् pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
समागम्य समागम् pos=vi
मुनयः मुनि pos=n,g=m,c=1,n=p
सस्मरुः स्मृ pos=v,p=3,n=p,l=lit
वै वै pos=i
सरस्वतीम् सरस्वती pos=n,g=f,c=2,n=s