Original

नैमिषे मुनयो राजन्समागम्य समासते ।तत्र चित्राः कथा ह्यासन्वेदं प्रति जनेश्वर ॥ १५ ॥

Segmented

नैमिषे मुनयो राजन् समागम्य समासते तत्र चित्राः कथा हि आसन् वेदम् प्रति जनेश्वर

Analysis

Word Lemma Parse
नैमिषे नैमिष pos=n,g=n,c=7,n=s
मुनयो मुनि pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
समागम्य समागम् pos=vi
समासते समास् pos=v,p=3,n=p,l=lat
तत्र तत्र pos=i
चित्राः चित्र pos=a,g=f,c=1,n=p
कथा कथा pos=n,g=f,c=1,n=p
हि हि pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
वेदम् वेद pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
जनेश्वर जनेश्वर pos=n,g=m,c=8,n=s