Original

तां दृष्ट्वा मुनयस्तुष्टा वेगयुक्तां सरस्वतीम् ।पितामहं मानयन्तीं क्रतुं ते बहु मेनिरे ॥ १३ ॥

Segmented

ताम् दृष्ट्वा मुनयः तुष्टाः वेग-युक्ताम् सरस्वतीम् पितामहम् मानयन्तीम् क्रतुम् ते बहु मेनिरे

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
मुनयः मुनि pos=n,g=m,c=1,n=p
तुष्टाः तुष् pos=va,g=m,c=1,n=p,f=part
वेग वेग pos=n,comp=y
युक्ताम् युज् pos=va,g=f,c=2,n=s,f=part
सरस्वतीम् सरस्वती pos=n,g=f,c=2,n=s
पितामहम् पितामह pos=n,g=m,c=2,n=s
मानयन्तीम् मानय् pos=va,g=f,c=2,n=s,f=part
क्रतुम् क्रतु pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
बहु बहु pos=a,g=n,c=2,n=s
मेनिरे मन् pos=v,p=3,n=p,l=lit