Original

तच्छ्रुत्वा भगवान्प्रीतः सस्माराथ सरस्वतीम् ।पितामहेन यजता आहूता पुष्करेषु वै ।सुप्रभा नाम राजेन्द्र नाम्ना तत्र सरस्वती ॥ १२ ॥

Segmented

तत् श्रुत्वा भगवान् प्रीतः सस्मार अथ सरस्वतीम् पितामहेन यजता आहूता पुष्करेषु वै सुप्रभा नाम राज-इन्द्र नाम्ना तत्र सरस्वती

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
सस्मार स्मृ pos=v,p=3,n=s,l=lit
अथ अथ pos=i
सरस्वतीम् सरस्वती pos=n,g=f,c=2,n=s
पितामहेन पितामह pos=n,g=m,c=3,n=s
यजता यज् pos=va,g=m,c=3,n=s,f=part
आहूता आह्वा pos=va,g=f,c=1,n=s,f=part
पुष्करेषु पुष्कर pos=n,g=n,c=7,n=p
वै वै pos=i
सुप्रभा सुप्रभा pos=n,g=f,c=1,n=s
नाम नाम pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
नाम्ना नामन् pos=n,g=n,c=3,n=s
तत्र तत्र pos=i
सरस्वती सरस्वती pos=n,g=f,c=1,n=s