Original

तस्य यज्ञस्य संपत्त्या तुतुषुर्देवता अपि ।विस्मयं परमं जग्मुः किमु मानुषयोनयः ॥ १० ॥

Segmented

तस्य यज्ञस्य संपत्त्या तुतुषुः देवता अपि विस्मयम् परमम् जग्मुः किमु मानुष-योनयः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
यज्ञस्य यज्ञ pos=n,g=m,c=6,n=s
संपत्त्या सम्पत्ति pos=n,g=f,c=3,n=s
तुतुषुः तुष् pos=v,p=3,n=p,l=lit
देवता देवता pos=n,g=f,c=1,n=p
अपि अपि pos=i
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
किमु किमु pos=i
मानुष मानुष pos=a,comp=y
योनयः योनि pos=n,g=m,c=1,n=p