Original

जनमेजय उवाच ।सप्तसारस्वतं कस्मात्कश्च मङ्कणको मुनिः ।कथं सिद्धश्च भगवान्कश्चास्य नियमोऽभवत् ॥ १ ॥

Segmented

जनमेजय उवाच सप्तसारस्वतम् कस्मात् कः च मङ्कणको मुनिः कथम् सिद्धः च भगवान् कः च अस्य नियमो ऽभवत्

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सप्तसारस्वतम् सप्तसारस्वत pos=n,g=n,c=1,n=s
कस्मात् pos=n,g=n,c=5,n=s
कः pos=n,g=m,c=1,n=s
pos=i
मङ्कणको मङ्कणक pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
सिद्धः सिध् pos=va,g=m,c=1,n=s,f=part
pos=i
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
कः pos=n,g=m,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
नियमो नियम pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan