Original

तेषां तु तपसा प्रीतो नियमेन दमेन च ।अभवद्गौतमो नित्यं पिता धर्मरतः सदा ॥ ९ ॥

Segmented

तेषाम् तु तपसा प्रीतो नियमेन दमेन च अभवद् गौतमो नित्यम् पिता धर्म-रतः सदा

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तु तु pos=i
तपसा तपस् pos=n,g=n,c=3,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
नियमेन नियम pos=n,g=m,c=3,n=s
दमेन दम pos=n,g=m,c=3,n=s
pos=i
अभवद् भू pos=v,p=3,n=s,l=lan
गौतमो गौतम pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
पिता पितृ pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
रतः रम् pos=va,g=m,c=1,n=s,f=part
सदा सदा pos=i