Original

सर्वे प्रजापतिसमाः प्रजावन्तस्तथैव च ।ब्रह्मलोकजितः सर्वे तपसा ब्रह्मवादिनः ॥ ८ ॥

Segmented

सर्वे प्रजापति-समाः प्रजावन्तः तथा एव च ब्रह्म-लोक-जितः सर्वे तपसा ब्रह्म-वादिनः

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रजापति प्रजापति pos=n,comp=y
समाः सम pos=n,g=m,c=1,n=p
प्रजावन्तः प्रजावत् pos=a,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
लोक लोक pos=n,comp=y
जितः जित् pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
तपसा तपस् pos=n,g=n,c=3,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=1,n=p