Original

वैशंपायन उवाच ।आसन्पूर्वयुगे राजन्मुनयो भ्रातरस्त्रयः ।एकतश्च द्वितश्चैव त्रितश्चादित्यसंनिभाः ॥ ७ ॥

Segmented

वैशंपायन उवाच आसन् पूर्व-युगे राजन् मुनयः भ्रातरः त्रयः एकतः च द्वितः च एव त्रितः च आदित्य-संनिभाः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आसन् अस् pos=v,p=3,n=p,l=lan
पूर्व पूर्व pos=n,comp=y
युगे युग pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
मुनयः मुनि pos=n,g=m,c=1,n=p
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p
एकतः एकत pos=n,g=m,c=1,n=s
pos=i
द्वितः द्वित pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
त्रितः त्रित pos=n,g=m,c=1,n=s
pos=i
आदित्य आदित्य pos=n,comp=y
संनिभाः संनिभ pos=a,g=m,c=1,n=p