Original

कूपे कथं च हित्वैनं भ्रातरौ जग्मतुर्गृहान् ।एतदाचक्ष्व मे ब्रह्मन्यदि श्राव्यं हि मन्यसे ॥ ६ ॥

Segmented

कूपे कथम् च हित्वा एनम् भ्रातरौ जग्मतुः गृहान् एतद् आचक्ष्व मे ब्रह्मन् यदि श्राव्यम् हि मन्यसे

Analysis

Word Lemma Parse
कूपे कूप pos=n,g=m,c=7,n=s
कथम् कथम् pos=i
pos=i
हित्वा हा pos=vi
एनम् एनद् pos=n,g=m,c=2,n=s
भ्रातरौ भ्रातृ pos=n,g=m,c=1,n=d
जग्मतुः गम् pos=v,p=3,n=d,l=lit
गृहान् गृह pos=n,g=m,c=2,n=p
एतद् एतद् pos=n,g=n,c=2,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
मे मद् pos=n,g=,c=6,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
यदि यदि pos=i
श्राव्यम् श्रावय् pos=va,g=m,c=2,n=s,f=krtya
हि हि pos=i
मन्यसे मन् pos=v,p=2,n=s,l=lat