Original

उदपानं च तं दृष्ट्वा प्रशस्य च पुनः पुनः ।नदीगतमदीनात्मा प्राप्तो विनशनं तदा ॥ ५३ ॥

Segmented

उदपानम् च तम् दृष्ट्वा प्रशस्य च पुनः पुनः नदी-गतम् अदीन-आत्मा प्राप्तो विनशनम् तदा

Analysis

Word Lemma Parse
उदपानम् उदपान pos=n,g=m,c=2,n=s
pos=i
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
प्रशस्य प्रशंस् pos=vi
pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i
नदी नदी pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
अदीन अदीन pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
विनशनम् विनशन pos=n,g=n,c=2,n=s
तदा तदा pos=i