Original

तत्राप्यमितविक्रान्तः स्पृष्ट्वा तोयं हलायुधः ।दत्त्वा च विविधान्दायान्पूजयित्वा च वै द्विजान् ॥ ५२ ॥

Segmented

तत्र अपि अमित-विक्रान्तः स्पृष्ट्वा तोयम् हलायुधः दत्त्वा च विविधान् दायान् पूजयित्वा च वै द्विजान्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अपि अपि pos=i
अमित अमित pos=a,comp=y
विक्रान्तः विक्रम् pos=va,g=m,c=1,n=s,f=part
स्पृष्ट्वा स्पृश् pos=vi
तोयम् तोय pos=n,g=n,c=2,n=s
हलायुधः हलायुध pos=n,g=m,c=1,n=s
दत्त्वा दा pos=vi
pos=i
विविधान् विविध pos=a,g=m,c=2,n=p
दायान् दाय pos=n,g=m,c=2,n=p
पूजयित्वा पूजय् pos=vi
pos=i
वै वै pos=i
द्विजान् द्विज pos=n,g=m,c=2,n=p