Original

इत्युक्ते तु तदा तेन क्षणादेव विशां पते ।तथाभूतावदृश्येतां वचनात्सत्यवादिनः ॥ ५१ ॥

Segmented

इति उक्ते तु तदा तेन क्षणाद् एव विशाम् पते तथाभूतौ अदृश्येताम् वचनात् सत्य-वादिनः

Analysis

Word Lemma Parse
इति इति pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
तु तु pos=i
तदा तदा pos=i
तेन तद् pos=n,g=m,c=3,n=s
क्षणाद् क्षण pos=n,g=m,c=5,n=s
एव एव pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
तथाभूतौ तथाभूत pos=a,g=m,c=1,n=d
अदृश्येताम् दृश् pos=v,p=3,n=d,l=lan
वचनात् वचन pos=n,g=n,c=5,n=s
सत्य सत्य pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=6,n=s