Original

भवितारौ मया शप्तौ पापेनानेन कर्मणा ।प्रसवश्चैव युवयोर्गोलाङ्गूलर्क्षवानराः ॥ ५० ॥

Segmented

भवितारौ मया शप्तौ पापेन अनेन कर्मणा प्रसवः च एव युवयोः गोलाङ्गूल-ऋक्ष-वानराः

Analysis

Word Lemma Parse
भवितारौ भू pos=v,p=3,n=d,l=lrt
मया मद् pos=n,g=,c=3,n=s
शप्तौ शप् pos=va,g=m,c=1,n=d,f=part
पापेन पाप pos=a,g=n,c=3,n=s
अनेन इदम् pos=n,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
प्रसवः प्रसव pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
युवयोः त्वद् pos=n,g=,c=6,n=d
गोलाङ्गूल गोलाङ्गूल pos=n,comp=y
ऋक्ष ऋक्ष pos=n,comp=y
वानराः वानर pos=n,g=m,c=1,n=p