Original

जनमेजय उवाच ।उदपानं कथं ब्रह्मन्कथं च सुमहातपाः ।पतितः किं च संत्यक्तो भ्रातृभ्यां द्विजसत्तमः ॥ ५ ॥

Segmented

जनमेजय उवाच उदपानम् कथम् ब्रह्मन् कथम् च सु महा-तपाः पतितः किम् च संत्यक्तो भ्रातृभ्याम् द्विजसत्तमः

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उदपानम् उदपान pos=n,g=n,c=1,n=s
कथम् कथम् pos=i
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
कथम् कथम् pos=i
pos=i
सु सु pos=i
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
पतितः पत् pos=va,g=m,c=1,n=s,f=part
किम् किम् pos=i
pos=i
संत्यक्तो संत्यज् pos=va,g=m,c=1,n=s,f=part
भ्रातृभ्याम् भ्रातृ pos=n,g=m,c=3,n=d
द्विजसत्तमः द्विजसत्तम pos=n,g=m,c=1,n=s