Original

पशुलुब्धौ युवां यस्मान्मामुत्सृज्य प्रधावितौ ।तस्माद्रूपेण तेषां वै दंष्ट्रिणामभितश्चरौ ॥ ४९ ॥

Segmented

पशु-लुब्धौ युवाम् यस्मात् माम् उत्सृज्य प्रधावितौ तस्माद् रूपेण तेषाम् वै दंष्ट्रिणाम् अभितश्चरौ

Analysis

Word Lemma Parse
पशु पशु pos=n,comp=y
लुब्धौ लुभ् pos=va,g=m,c=1,n=d,f=part
युवाम् त्वद् pos=n,g=,c=1,n=d
यस्मात् यस्मात् pos=i
माम् मद् pos=n,g=,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
प्रधावितौ प्रधाव् pos=va,g=m,c=1,n=d,f=part
तस्माद् तस्मात् pos=i
रूपेण रूप pos=n,g=n,c=3,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
वै वै pos=i
दंष्ट्रिणाम् दंष्ट्रिन् pos=a,g=m,c=6,n=p
अभितश्चरौ अभितश्चर pos=n,g=m,c=1,n=d