Original

क्रुद्धः स तु समासाद्य तावृषी भ्रातरौ तदा ।उवाच परुषं वाक्यं शशाप च महातपाः ॥ ४८ ॥

Segmented

क्रुद्धः स तु समासाद्य ताव् ऋषी भ्रातरौ तदा उवाच परुषम् वाक्यम् शशाप च महा-तपाः

Analysis

Word Lemma Parse
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
समासाद्य समासादय् pos=vi
ताव् तद् pos=n,g=m,c=2,n=d
ऋषी ऋषि pos=n,g=m,c=2,n=d
भ्रातरौ भ्रातृ pos=n,g=m,c=2,n=d
तदा तदा pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
परुषम् परुष pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
शशाप शप् pos=v,p=3,n=s,l=lit
pos=i
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s