Original

तथेति चोक्त्वा विबुधा जग्मू राजन्यथागतम् ।त्रितश्चाप्यगमत्प्रीतः स्वमेव निलयं तदा ॥ ४७ ॥

Segmented

तथा इति च उक्त्वा विबुधा जग्मू राजन् यथागतम् त्रितः च अपि अगमत् प्रीतः स्वम् एव निलयम् तदा

Analysis

Word Lemma Parse
तथा तथा pos=i
इति इति pos=i
pos=i
उक्त्वा वच् pos=vi
विबुधा विबुध pos=n,g=m,c=1,n=p
जग्मू गम् pos=v,p=3,n=p,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
यथागतम् यथागत pos=a,g=n,c=2,n=s
त्रितः त्रित pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
अगमत् गम् pos=v,p=3,n=s,l=lun
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
स्वम् स्व pos=a,g=m,c=2,n=s
एव एव pos=i
निलयम् निलय pos=n,g=m,c=2,n=s
तदा तदा pos=i