Original

तत्र चोर्मिमती राजन्नुत्पपात सरस्वती ।तयोत्क्षिप्तस्त्रितस्तस्थौ पूजयंस्त्रिदिवौकसः ॥ ४६ ॥

Segmented

तत्र च ऊर्मिमती राजन्न् उत्पपात सरस्वती तया उत्क्षिप्तः त्रितः तस्थौ पूजय् त्रिदिवौकस्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
pos=i
ऊर्मिमती ऊर्मिमत् pos=a,g=f,c=1,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
उत्पपात उत्पत् pos=v,p=3,n=s,l=lit
सरस्वती सरस्वती pos=n,g=f,c=1,n=s
तया तद् pos=n,g=f,c=3,n=s
उत्क्षिप्तः उत्क्षिप् pos=va,g=m,c=1,n=s,f=part
त्रितः त्रित pos=n,g=m,c=1,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
पूजय् पूजय् pos=va,g=m,c=1,n=s,f=part
त्रिदिवौकस् त्रिदिवौकस् pos=n,g=m,c=2,n=p