Original

स तु वव्रे वरं देवांस्त्रातुमर्हथ मामितः ।यश्चेहोपस्पृशेत्कूपे स सोमपगतिं लभेत् ॥ ४५ ॥

Segmented

स तु वव्रे वरम् देवांस् त्रातुम् अर्हथ माम् इतः यः च इह उपस्पृशेत् कूपे स सोमप-गतिम् लभेत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
वव्रे वृ pos=v,p=3,n=s,l=lit
वरम् वर pos=n,g=n,c=2,n=s
देवांस् देव pos=n,g=m,c=2,n=p
त्रातुम् त्रा pos=vi
अर्हथ अर्ह् pos=v,p=2,n=p,l=lat
माम् मद् pos=n,g=,c=2,n=s
इतः इतस् pos=i
यः यद् pos=n,g=m,c=1,n=s
pos=i
इह इह pos=i
उपस्पृशेत् उपस्पृश् pos=v,p=3,n=s,l=vidhilin
कूपे कूप pos=n,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
सोमप सोमप pos=n,comp=y
गतिम् गति pos=n,g=f,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin