Original

ततस्त्रितो महाराज भागांस्तेषां यथाविधि ।मन्त्रयुक्तान्समददात्ते च प्रीतास्तदाभवन् ॥ ४३ ॥

Segmented

ततस् त्रितः महा-राज भागान् तेषाम् यथाविधि मन्त्र-युक्तान् समददात् ते च प्रीताः तदा अभवन्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
त्रितः त्रित pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
भागान् भाग pos=n,g=m,c=2,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
यथाविधि यथाविधि pos=i
मन्त्र मन्त्र pos=n,comp=y
युक्तान् युज् pos=va,g=m,c=2,n=p,f=part
समददात् संदा pos=v,p=3,n=s,l=lan
ते तद् pos=n,g=m,c=1,n=p
pos=i
प्रीताः प्री pos=va,g=m,c=1,n=p,f=part
तदा तदा pos=i
अभवन् भू pos=v,p=3,n=p,l=lan