Original

अथाब्रवीदृषिर्देवान्पश्यध्वं मां दिवौकसः ।अस्मिन्प्रतिभये कूपे निमग्नं नष्टचेतसम् ॥ ४२ ॥

Segmented

अथ अब्रवीत् ऋषिः देवान् पश्यध्वम् माम् दिवौकसः अस्मिन् प्रतिभये कूपे निमग्नम् नष्ट-चेतसम्

Analysis

Word Lemma Parse
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
ऋषिः ऋषि pos=n,g=m,c=1,n=s
देवान् देव pos=n,g=m,c=2,n=p
पश्यध्वम् पश् pos=v,p=2,n=p,l=lot
माम् मद् pos=n,g=,c=2,n=s
दिवौकसः दिवौकस् pos=n,g=m,c=8,n=p
अस्मिन् इदम् pos=n,g=m,c=7,n=s
प्रतिभये प्रतिभय pos=a,g=m,c=7,n=s
कूपे कूप pos=n,g=m,c=7,n=s
निमग्नम् निमज्ज् pos=va,g=m,c=2,n=s,f=part
नष्ट नश् pos=va,comp=y,f=part
चेतसम् चेतस् pos=n,g=m,c=2,n=s