Original

ते तत्र गत्वा विबुधास्तं कूपं यत्र स त्रितः ।ददृशुस्तं महात्मानं दीक्षितं यज्ञकर्मसु ॥ ४० ॥

Segmented

ते तत्र गत्वा विबुधाः तम् कूपम् यत्र स त्रितः ददृशुः तम् महात्मानम् दीक्षितम् यज्ञ-कर्मसु

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
गत्वा गम् pos=vi
विबुधाः विबुध pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
कूपम् कूप pos=n,g=m,c=2,n=s
यत्र यत्र pos=i
तद् pos=n,g=m,c=1,n=s
त्रितः त्रित pos=n,g=m,c=1,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
तम् तद् pos=n,g=m,c=2,n=s
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
दीक्षितम् दीक्ष् pos=va,g=m,c=2,n=s,f=part
यज्ञ यज्ञ pos=n,comp=y
कर्मसु कर्मन् pos=n,g=n,c=7,n=p