Original

तत्र चैनं समुत्सृज्य भ्रातरौ जग्मतुर्गृहान् ।ततस्तौ वै शशापाथ त्रितो ब्राह्मणसत्तमः ॥ ४ ॥

Segmented

तत्र च एनम् समुत्सृज्य भ्रातरौ जग्मतुः गृहान् ततस् तौ वै शशाप अथ त्रितो ब्राह्मण-सत्तमः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
समुत्सृज्य समुत्सृज् pos=vi
भ्रातरौ भ्रातृ pos=n,g=m,c=1,n=d
जग्मतुः गम् pos=v,p=3,n=d,l=lit
गृहान् गृह pos=n,g=m,c=2,n=p
ततस् ततस् pos=i
तौ तद् pos=n,g=m,c=2,n=d
वै वै pos=i
शशाप शप् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
त्रितो त्रित pos=n,g=m,c=1,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s