Original

तच्छ्रुत्वा वचनं तस्य सहिताः सर्वदेवताः ।प्रययुस्तत्र यत्रासौ त्रितयज्ञः प्रवर्तते ॥ ३९ ॥

Segmented

तत् श्रुत्वा वचनम् तस्य सहिताः सर्व-देवताः प्रययुः तत्र यत्र असौ त्रित-यज्ञः प्रवर्तते

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
सहिताः सहित pos=a,g=f,c=1,n=p
सर्व सर्व pos=n,comp=y
देवताः देवता pos=n,g=m,c=1,n=p
प्रययुः प्रया pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
यत्र यत्र pos=i
असौ अदस् pos=n,g=m,c=1,n=s
त्रित त्रित pos=n,comp=y
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat