Original

त्रितस्य वर्तते यज्ञस्तत्र गच्छामहे सुराः ।स हि क्रुद्धः सृजेदन्यान्देवानपि महातपाः ॥ ३८ ॥

Segmented

त्रितस्य वर्तते यज्ञः तत्र गच्छामहे सुराः स हि क्रुद्धः सृजेद् अन्यान् देवान् अपि महा-तपाः

Analysis

Word Lemma Parse
त्रितस्य त्रित pos=n,g=m,c=6,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
गच्छामहे गम् pos=v,p=1,n=p,l=lat
सुराः सुर pos=n,g=m,c=8,n=p
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
सृजेद् सृज् pos=v,p=3,n=s,l=vidhilin
अन्यान् अन्य pos=n,g=m,c=2,n=p
देवान् देव pos=n,g=m,c=2,n=p
अपि अपि pos=i
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s