Original

वर्तमाने तथा यज्ञे त्रितस्य सुमहात्मनः ।आविग्नं त्रिदिवं सर्वं कारणं च न बुध्यते ॥ ३६ ॥

Segmented

वर्तमाने तथा यज्ञे त्रितस्य सु महात्मनः आविग्नम् त्रिदिवम् सर्वम् कारणम् च न बुध्यते

Analysis

Word Lemma Parse
वर्तमाने वृत् pos=va,g=m,c=7,n=s,f=part
तथा तथा pos=i
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
त्रितस्य त्रित pos=n,g=m,c=6,n=s
सु सु pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
आविग्नम् आविज् pos=va,g=n,c=1,n=s,f=part
त्रिदिवम् त्रिदिव pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
कारणम् कारण pos=n,g=n,c=1,n=s
pos=i
pos=i
बुध्यते बुध् pos=v,p=3,n=s,l=lat