Original

स चाविशद्दिवं राजन्स्वरः शैक्षस्त्रितस्य वै ।समवाप च तं यज्ञं यथोक्तं ब्रह्मवादिभिः ॥ ३५ ॥

Segmented

स च अविशत् दिवम् राजन् स्वरः शैक्षः त्रितस्य वै समवाप च तम् यज्ञम् यथा उक्तम् ब्रह्म-वादिभिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
अविशत् विश् pos=v,p=3,n=s,l=lan
दिवम् दिव् pos=n,g=,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
स्वरः स्वर pos=n,g=m,c=1,n=s
शैक्षः शैक्ष pos=a,g=m,c=1,n=s
त्रितस्य त्रित pos=n,g=m,c=6,n=s
वै वै pos=i
समवाप समवाप् pos=v,p=3,n=s,l=lit
pos=i
तम् तद् pos=n,g=m,c=2,n=s
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
यथा यथा pos=i
उक्तम् वच् pos=va,g=m,c=2,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
वादिभिः वादिन् pos=a,g=m,c=3,n=p