Original

आज्यं च सलिलं चक्रे भागांश्च त्रिदिवौकसाम् ।सोमस्याभिषवं कृत्वा चकार तुमुलं ध्वनिम् ॥ ३४ ॥

Segmented

आज्यम् च सलिलम् चक्रे भागान् च त्रिदिवौकसाम् सोमस्य अभिषवम् कृत्वा चकार तुमुलम् ध्वनिम्

Analysis

Word Lemma Parse
आज्यम् आज्य pos=n,g=n,c=2,n=s
pos=i
सलिलम् सलिल pos=n,g=n,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
भागान् भाग pos=n,g=m,c=2,n=p
pos=i
त्रिदिवौकसाम् त्रिदिवौकस् pos=n,g=m,c=6,n=p
सोमस्य सोम pos=n,g=m,c=6,n=s
अभिषवम् अभिषव pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
चकार कृ pos=v,p=3,n=s,l=lit
तुमुलम् तुमुल pos=a,g=m,c=2,n=s
ध्वनिम् ध्वनि pos=n,g=m,c=2,n=s