Original

ततस्तां वीरुधं सोमं संकल्प्य सुमहातपाः ।ऋचो यजूंषि सामानि मनसा चिन्तयन्मुनिः ।ग्रावाणः शर्कराः कृत्वा प्रचक्रेऽभिषवं नृप ॥ ३३ ॥

Segmented

ततस् ताम् वीरुधम् सोमम् संकल्प्य सु महा-तपाः ऋचो यजूंषि सामानि मनसा चिन्तयन् मुनिः ग्रावाणः शर्कराः कृत्वा प्रचक्रे ऽभिषवम् नृप

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ताम् तद् pos=n,g=f,c=2,n=s
वीरुधम् वीरुध् pos=n,g=f,c=2,n=s
सोमम् सोम pos=n,g=m,c=2,n=s
संकल्प्य संकल्पय् pos=vi
सु सु pos=i
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
ऋचो ऋच् pos=n,g=f,c=2,n=p
यजूंषि यजुस् pos=n,g=n,c=2,n=p
सामानि सामन् pos=n,g=n,c=2,n=p
मनसा मनस् pos=n,g=n,c=3,n=s
चिन्तयन् चिन्तय् pos=va,g=m,c=1,n=s,f=part
मुनिः मुनि pos=n,g=m,c=1,n=s
ग्रावाणः ग्रावन् pos=n,g=m,c=1,n=p
शर्कराः शर्करा pos=n,g=f,c=2,n=p
कृत्वा कृ pos=vi
प्रचक्रे प्रकृ pos=v,p=3,n=s,l=lit
ऽभिषवम् अभिषव pos=n,g=m,c=2,n=s
नृप नृप pos=n,g=m,c=8,n=s