Original

पांसुग्रस्ते ततः कूपे विचिन्त्य सलिलं मुनिः ।अग्नीन्संकल्पयामास होत्रे चात्मानमेव च ॥ ३२ ॥

Segmented

पांसु-ग्रस्ते ततः कूपे विचिन्त्य सलिलम् मुनिः अग्नीन् संकल्पयामास होत्रे च आत्मानम् एव च

Analysis

Word Lemma Parse
पांसु पांसु pos=n,comp=y
ग्रस्ते ग्रस् pos=va,g=m,c=7,n=s,f=part
ततः ततस् pos=i
कूपे कूप pos=n,g=m,c=7,n=s
विचिन्त्य विचिन्तय् pos=vi
सलिलम् सलिल pos=n,g=n,c=2,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
अग्नीन् अग्नि pos=n,g=m,c=2,n=p
संकल्पयामास संकल्पय् pos=v,p=3,n=s,l=lit
होत्रे होत्र pos=n,g=n,c=7,n=s
pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i