Original

बुद्ध्या ह्यगणयत्प्राज्ञो मृत्योर्भीतो ह्यसोमपः ।सोमः कथं नु पातव्य इहस्थेन मया भवेत् ॥ ३० ॥

Segmented

बुद्ध्या हि अगणयत् प्राज्ञो मृत्योः भीतो हि अ सोमपः सोमः कथम् नु पातव्य इहस्थेन मया भवेत्

Analysis

Word Lemma Parse
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
हि हि pos=i
अगणयत् गणय् pos=v,p=3,n=s,l=lan
प्राज्ञो प्राज्ञ pos=a,g=m,c=1,n=s
मृत्योः मृत्यु pos=n,g=m,c=5,n=s
भीतो भी pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
pos=i
सोमपः सोमप pos=n,g=m,c=1,n=s
सोमः सोम pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
नु नु pos=i
पातव्य पा pos=va,g=m,c=1,n=s,f=krtya
इहस्थेन इहस्थ pos=a,g=m,c=3,n=s
मया मद् pos=n,g=,c=3,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin