Original

तत्र धर्मपरो ह्यासीत्त्रितः स सुमहातपाः ।कूपे च वसता तेन सोमः पीतो महात्मना ॥ ३ ॥

Segmented

तत्र धर्म-परः हि आसीत् त्रितः स सु महा-तपाः कूपे च वसता तेन सोमः पीतो महात्मना

Analysis

Word Lemma Parse
तत्र तत्र pos=i
धर्म धर्म pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
हि हि pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
त्रितः त्रित pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
सु सु pos=i
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
कूपे कूप pos=n,g=m,c=7,n=s
pos=i
वसता वस् pos=va,g=m,c=3,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
सोमः सोम pos=n,g=m,c=1,n=s
पीतो पा pos=va,g=m,c=1,n=s,f=part
महात्मना महात्मन् pos=a,g=m,c=3,n=s